Original

निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत ।घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे ॥ १४ ॥

Segmented

निर्विण्णो ऽस्मि भृशम् तात देहेन अनेन भारत घ्नतः च मे गतः कालः सु बहून् प्राणिनो रणे

Analysis

Word Lemma Parse
निर्विण्णो निर्विण्ण pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भृशम् भृशम् pos=i
तात तात pos=n,g=m,c=8,n=s
देहेन देह pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
घ्नतः हन् pos=va,g=m,c=6,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
प्राणिनो प्राणिन् pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s