Original

युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥ १३ ॥

Segmented

युधिष्ठिर महा-प्राज्ञैः सर्व-शास्त्र-विशारदैः शृणु मे वचनम् तात धर्म्यम् स्वर्ग्यम् च जल्पतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
स्वर्ग्यम् स्वर्ग्य pos=a,g=n,c=2,n=s
pos=i
जल्पतः जल्प् pos=va,g=m,c=6,n=s,f=part