Original

चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव ।अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥ १२ ॥

Segmented

चिन्तयित्वा महा-बाहुः पिता देवव्रतः ते अभ्याश-स्थम् महा-राज पाण्डवम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
चिन्तयित्वा चिन्तय् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभ्याश अभ्याश pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan