Original

दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् ।निरविद्यत धर्मात्मा जीवितेन परंतपः ॥ १० ॥

Segmented

दश-अहानि ततस् तप्त्वा भीष्मः पाण्डव-वाहिनीम् धर्म-आत्मा जीवितेन परंतपः

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
अहानि अह pos=n,g=n,c=2,n=p
ततस् ततस् pos=i
तप्त्वा तप् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जीवितेन जीवित pos=n,g=n,c=3,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s