Original

धृतराष्ट्र उवाच ।कथं शांतनवो भीष्मो दशमेऽहनि संजय ।अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कथम् शांतनवो भीष्मो दशमे ऽहनि संजय अयुध्यत महा-वीर्यैः पाण्डवैः सह सृञ्जयैः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
अयुध्यत युध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p