Original

सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः ।ननाद बलवन्नादं नादयन्वै नभस्तलम् ॥ ९ ॥

Segmented

सुशर्मा अपि रणे पार्थम् विद्ध्वा बहुभिः आयसैः ननाद बलवत्-नादम् नादयन् वै नभस्तलम्

Analysis

Word Lemma Parse
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
बहुभिः बहु pos=a,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
ननाद नद् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s