Original

तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ।अपीडयेतां समरे त्रिगर्तानां महद्बलम् ॥ ८ ॥

Segmented

तौ तत्र रथिनाम् श्रेष्ठौ कौन्तेयौ भरत-ऋषभौ अपीडयेताम् समरे त्रिगर्तानाम् महद् बलम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
कौन्तेयौ कौन्तेय pos=n,g=m,c=1,n=d
भरत भरत pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
अपीडयेताम् पीडय् pos=v,p=3,n=d,l=lan
समरे समर pos=n,g=n,c=7,n=s
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s