Original

चित्रसेनादयश्चैव पुत्रास्तव विशां पते ।पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ।आजघ्नुरर्जुनं संख्ये भीमसेनं च मारिष ॥ ७ ॥

Segmented

चित्रसेन-आदयः च एव पुत्राः ते विशाम् पते पञ्चभिः पञ्चभिः तूर्णम् संयुगे निशितैः शरैः आजघ्नुः अर्जुनम् संख्ये भीमसेनम् च मारिष

Analysis

Word Lemma Parse
चित्रसेन चित्रसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
आजघ्नुः आहन् pos=v,p=3,n=p,l=lit
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s