Original

शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ।विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः ॥ ६ ॥

Segmented

शल्यः च समरे जिष्णुम् कृपः च रथिनाम् वरः विव्यधाते महा-बाहुम् बहुधा मर्म-भेदिन्

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
विव्यधाते व्यध् pos=v,p=3,n=d,l=lit
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
बहुधा बहुधा pos=i
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p