Original

जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः ।भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥ ५ ॥

Segmented

जयद्रथो रणे पार्थम् भित्त्वा भारत सायकैः भीमम् विव्याध तरसा चित्रसेन-रथे स्थितः

Analysis

Word Lemma Parse
जयद्रथो जयद्रथ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
चित्रसेन चित्रसेन pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part