Original

भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् ।आपतन्तीं महाराज वेलामिव महोदधिः ॥ ४६ ॥

Segmented

भीष्मो ऽपि रथिनाम् श्रेष्ठः प्रतिजग्राह ताम् चमूम् आपतन्तीम् महा-राज वेलाम् इव महोदधिः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
इव इव pos=i
महोदधिः महोदधि pos=n,g=m,c=1,n=s