Original

सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी ।भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥ ४५ ॥

Segmented

सेनापति-वचः श्रुत्वा पाण्डवानाम् वरूथिनी भीष्मम् एव अभ्ययात् तूर्णम् प्राणान् त्यक्त्वा महा-आहवे

Analysis

Word Lemma Parse
सेनापति सेनापति pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
वरूथिनी वरूथिनी pos=n,g=f,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s