Original

तावकानां रणे भीष्मो ग्लह आसीद्विशां पते ।तत्र हि द्यूतमायातं विजयायेतराय वा ॥ ४३ ॥

Segmented

तावकानाम् रणे भीष्मो ग्लह आसीद् विशाम् पते तत्र हि द्यूतम् आयातम् विजयाय इतरस्मै वा

Analysis

Word Lemma Parse
तावकानाम् तावक pos=a,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ग्लह ग्लह pos=n,g=m,c=7,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
हि हि pos=i
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
आयातम् आया pos=va,g=n,c=1,n=s,f=part
विजयाय विजय pos=n,g=m,c=4,n=s
इतरस्मै इतर pos=n,g=m,c=4,n=s
वा वा pos=i