Original

ततः प्रववृते युद्धं कौरवाणां भयावहम् ।तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥ ४२ ॥

Segmented

ततः प्रववृते युद्धम् कौरवाणाम् भय-आवहम् तत्र पाण्डु-सुतैः सार्धम् भीष्मस्य विजयम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i