Original

एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः ।शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ॥ ४ ॥

Segmented

एकैकम् त्रिभिः आनर्छत् कङ्क-बर्हिण-वाजितैः शरैः अतिरथो युद्धे पीडयन् वाहिनीम् तव

Analysis

Word Lemma Parse
एकैकम् एकैक pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अतिरथो अतिरथ pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s