Original

शिखण्डी तु समासाद्य भारतानां पितामहम् ।अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् ॥ ३९ ॥

Segmented

शिखण्डी तु समासाद्य भारतानाम् पितामहम् अभ्यद्रवत संहृष्टो भयम् त्यक्त्वा यत-व्रतम्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
समासाद्य समासादय् pos=vi
भारतानाम् भारत pos=n,g=m,c=6,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s