Original

तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः ।अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥ ३८ ॥

Segmented

तथा एव पाण्डवाः शूरा धृष्टद्युम्नः च पार्षतः अभ्यद्रवन् रणे भीष्मम् व्यात्त-आस्यम् इव अन्तकम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s