Original

ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः ।अभ्यद्रवन्त संक्रुद्धा भीमसेनधनंजयौ ॥ ३७ ॥

Segmented

ततो भीष्मः च राजा च सौबलः च बृहद्बलः अभ्यद्रवन्त संक्रुद्धा भीमसेन-धनंजयौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
भीमसेन भीमसेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d