Original

अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः ।व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः ॥ ३६ ॥

Segmented

अर्जुनः तु सुशर्माणम् विद्ध्वा बहुभिः आयसैः व्यधमत् तस्य तत् सैन्यम् महा-अभ्राणि यथा अनिलः

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
बहुभिः बहु pos=a,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
यथा यथा pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s