Original

तं भीमः समरश्लाघी गुरुं पितृसमं रणे ।विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत ॥ ३५ ॥

Segmented

तम् भीमः समर-श्लाघी गुरुम् पितृ-समम् रणे विव्याध नवभिः भल्लैः तथा षष्ट्या च भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नवभिः नवन् pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
तथा तथा pos=i
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s