Original

उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः ।मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः ॥ ३३ ॥

Segmented

उद्भ्रान्तैः तुरगैः सो ऽथ द्रवमाणैः समन्ततः मागधो ऽपहृतो राजा सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
उद्भ्रान्तैः उद्भ्रम् pos=va,g=m,c=3,n=p,f=part
तुरगैः तुरग pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
द्रवमाणैः द्रु pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i
मागधो मागध pos=n,g=m,c=1,n=s
ऽपहृतो अपहृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part