Original

तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥ ३२ ॥

Segmented

तम् भीमो दशभिः विद्ध्वा पुनः विव्याध सप्तभिः सारथिम् च अस्य भल्लेन रथनीडाद् अपाहरत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमो भीम pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
रथनीडाद् रथनीड pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan