Original

जयत्सेनस्तु समरे भीमं भीमायुधं युवा ।विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥ ३१ ॥

Segmented

जयत्सेनः तु समरे भीमम् भीम-आयुधम् युवा विव्याध निशितैः बाणैः अष्टभिः भरत-ऋषभ

Analysis

Word Lemma Parse
जयत्सेनः जयत्सेन pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
युवा युवन् pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s