Original

यत्र पार्थो महाराज भीमसेनश्च पाण्डवः ।कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ ॥ ३० ॥

Segmented

यत्र पार्थो महा-राज भीमसेनः च पाण्डवः कौरव्यस्य महा-सेनाम् जघ्नतुः तौ महा-रथा

Analysis

Word Lemma Parse
यत्र यत्र pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d