Original

चित्रसेनं विकर्णं च कृतवर्माणमेव च ।दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ ॥ ३ ॥

Segmented

चित्रसेनम् विकर्णम् च कृतवर्माणम् एव च दुर्मर्षणम् च राज-इन्द्र आवन्त्यौ च महा-रथा

Analysis

Word Lemma Parse
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
दुर्मर्षणम् दुर्मर्षण pos=n,g=m,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
आवन्त्यौ आवन्त्य pos=n,g=m,c=2,n=d
pos=i
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d