Original

ततो द्रोणो महाराज मागधश्च महारथः ।दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥ २९ ॥

Segmented

ततो द्रोणो महा-राज मागधः च महा-रथः दुर्योधन-समादिष्टौ तम् देशम् उपजग्मतुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
समादिष्टौ समादिस् pos=va,g=m,c=1,n=d,f=part
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
उपजग्मतुः उपगम् pos=v,p=3,n=d,l=lit