Original

त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः ।भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥ २८ ॥

Segmented

त्रिभिः शरैः महा-राज वासुदेवम् च पञ्चभिः भीमसेनम् च नवभिः बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan