Original

अथान्यद्धनुरादाय समरे भारसाधनम् ।मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥ २७ ॥

Segmented

अथ अन्यत् धनुः आदाय समरे भार-साधनम् मद्र-ईश्वरः रणे जिष्णुम् ताडयामास रोषितः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
समरे समर pos=n,g=n,c=7,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s
मद्र मद्र pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
रोषितः रोषय् pos=va,g=m,c=1,n=s,f=part