Original

तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः ।अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥ २६ ॥

Segmented

तस्य पार्थो धनुः छित्त्वा हस्त-आवापम् च पञ्चभिः अथ एनम् सायकैः तीक्ष्णैः भृशम् विव्याध मर्मणि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
हस्त हस्त pos=n,comp=y
आवापम् आवाप pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
भृशम् भृशम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मर्मणि मर्मन् pos=n,g=n,c=7,n=s