Original

ततस्ताञ्शरजालेन संनिवार्य महारथान् ।पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥ २४ ॥

Segmented

ततस् तान् शर-जालेन संनिवार्य महा-रथान् पार्थः समन्तात् समरे प्रेषयामास मृत्यवे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
समन्तात् समन्तात् pos=i
समरे समर pos=n,g=m,c=7,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s