Original

ततो बर्हिणवाजानामयुतान्यर्बुदानि च ।धनंजयरथे तूर्णं पातयन्ति स्म संयुगे ॥ २३ ॥

Segmented

ततो बर्हिणवाजानाम् अयुता अर्बुदानि च धनञ्जय-रथे तूर्णम् पातयन्ति स्म संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
बर्हिणवाजानाम् बर्हिणवाज pos=n,g=m,c=6,n=p
अयुता अयुत pos=n,g=n,c=2,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=2,n=p
pos=i
धनञ्जय धनंजय pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
पातयन्ति पातय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s