Original

ततो भीमो महेष्वासः फल्गुनश्च महारथः ।कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥ २२ ॥

Segmented

ततो भीमो महा-इष्वासः फल्गुनः च महा-रथः कौरवाणाम् चमूम् घोराम् भृशम् दुद्रुवतू रणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
चमूम् चमू pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
भृशम् भृशम् pos=i
दुद्रुवतू द्रु pos=v,p=3,n=d,l=lit
रणे रण pos=n,g=m,c=7,n=s