Original

पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् ।गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये ॥ २० ॥

Segmented

पुत्रः तु तव तम् दृष्ट्वा भीम-अर्जुन-समागमम् गाङ्गेयस्य रथ-अभ्याशम् उपजग्मे महा-भये

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमम् समागम pos=n,g=m,c=2,n=s
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
अभ्याशम् अभ्याश pos=n,g=m,c=2,n=s
उपजग्मे उपगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s