Original

सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत ।प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥ २ ॥

Segmented

सुशर्माणम् कृपम् च एव त्रिभिः त्रिभिः अविध्यत प्राग्ज्योतिषम् च समरे सैन्धवम् च जयद्रथम्

Analysis

Word Lemma Parse
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s