Original

तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् ।शरैः संवार्य तान्वीरान्निजघान बलं तव ॥ १९ ॥

Segmented

तत्र अद्भुतम् अपश्याम रणे पार्थस्य विक्रमम् शरैः संवार्य तान् वीरान् निजघान बलम् तव

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संवार्य संवारय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s