Original

तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः ।ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥ १८ ॥

Segmented

तत्र तत्र अपविद्धैः च बाहुभिः चन्दन-उक्षितैः ऊरुभिः च नरेन्द्राणाम् समास्तीर्यत मेदिनी

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
अपविद्धैः अपव्यध् pos=va,g=m,c=3,n=p,f=part
pos=i
बाहुभिः बाहु pos=n,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=m,c=3,n=p,f=part
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
pos=i
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
समास्तीर्यत समास्तृ pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s