Original

केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा ।उष्णीषैरपविद्धैश्च चामरव्यजनैरपि ॥ १७ ॥

Segmented

केयूरैः अङ्गदैः हारै राङ्कवैः मृदितैः तथा उष्णीषैः अपविद्धैः च चामर-व्यजनैः अपि

Analysis

Word Lemma Parse
केयूरैः केयूर pos=n,g=m,c=3,n=p
अङ्गदैः अङ्गद pos=n,g=n,c=3,n=p
हारै हार pos=n,g=m,c=3,n=p
राङ्कवैः राङ्कव pos=n,g=m,c=3,n=p
मृदितैः मृद् pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
उष्णीषैः उष्णीष pos=n,g=n,c=3,n=p
अपविद्धैः अपव्यध् pos=va,g=n,c=3,n=p,f=part
pos=i
चामर चामर pos=n,comp=y
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
अपि अपि pos=i