Original

छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः ।अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥ १६ ॥

Segmented

छत्रैः च बहुधा छिन्नैः ध्वजैः च विनिपातितैः अङ्कुशैः अपविद्धैः च परिस्तोमैः च भारत

Analysis

Word Lemma Parse
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
pos=i
बहुधा बहुधा pos=i
छिन्नैः छिद् pos=va,g=n,c=3,n=p,f=part
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
विनिपातितैः विनिपातय् pos=va,g=m,c=3,n=p,f=part
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
अपविद्धैः अपव्यध् pos=va,g=m,c=3,n=p,f=part
pos=i
परिस्तोमैः परिस्तोम pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s