Original

हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः ।रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥ १५ ॥

Segmented

हतैः गज-पदाति-ओघैः वाजिभिः च निसूदितैः रथैः च बहुधा भग्नैः समास्तीर्यत मेदिनी

Analysis

Word Lemma Parse
हतैः हन् pos=va,g=m,c=3,n=p,f=part
गज गज pos=n,comp=y
पदाति पदाति pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
pos=i
निसूदितैः निषूदय् pos=va,g=m,c=3,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
बहुधा बहुधा pos=i
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
समास्तीर्यत समास्तृ pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s