Original

रथिनः सादिनश्चैव तत्र तत्र निसूदिताः ।दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः ॥ १४ ॥

Segmented

रथिनः सादिनः च एव तत्र तत्र निसूदिताः दृश्यन्ते बहुधा राजन् वेष्टमानाः समन्ततः

Analysis

Word Lemma Parse
रथिनः रथिन् pos=n,g=m,c=1,n=p
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
निसूदिताः निषूदय् pos=va,g=m,c=1,n=p,f=part
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वेष्टमानाः वेष्ट् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i