Original

रथाश्च बहवो भग्ना हयाश्च शतशो हताः ।गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे ॥ १३ ॥

Segmented

रथाः च बहवो भग्ना हयाः च शतशो हताः गजाः च स गज-आरोहाः पेतुः उर्व्याम् महा-मृधे

Analysis

Word Lemma Parse
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
हयाः हय pos=n,g=m,c=1,n=p
pos=i
शतशो शतशस् pos=i
हताः हन् pos=va,g=m,c=1,n=p,f=part
गजाः गज pos=n,g=m,c=1,n=p
pos=i
pos=i
गज गज pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s