Original

छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे ।पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥ १२ ॥

Segmented

छित्त्वा धनूंषि वीराणाम् शरान् च बहुधा रणे पातयामासतुः वीरौ शिरांसि शतशो नृणाम्

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
धनूंषि धनुस् pos=n,g=n,c=2,n=p
वीराणाम् वीर pos=n,g=m,c=6,n=p
शरान् शर pos=n,g=m,c=2,n=p
pos=i
बहुधा बहुधा pos=i
रणे रण pos=n,g=m,c=7,n=s
पातयामासतुः पातय् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
शिरांसि शिरस् pos=n,g=n,c=2,n=p
शतशो शतशस् pos=i
नृणाम् नृ pos=n,g=,c=6,n=p