Original

तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ ।क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् ।आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ ॥ ११ ॥

Segmented

तेषाम् तु रथिनाम् मध्ये कौन्तेयौ रथिनाम् वरौ क्रीडमानौ रथ-उदारौ चित्र-रूपौ व्यरोचताम् आमिष-ईप्सु गवाम् मध्ये सिंहौ इव बल-उत्कटौ

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
कौन्तेयौ कौन्तेय pos=n,g=m,c=1,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
क्रीडमानौ क्रीड् pos=va,g=m,c=1,n=d,f=part
रथ रथ pos=n,comp=y
उदारौ उदार pos=a,g=m,c=1,n=d
चित्र चित्र pos=a,comp=y
रूपौ रूप pos=n,g=m,c=1,n=d
व्यरोचताम् विरुच् pos=v,p=3,n=d,l=lan
आमिष आमिष pos=n,comp=y
ईप्सु ईप्सु pos=a,g=m,c=1,n=d
गवाम् गो pos=n,g=,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
सिंहौ सिंह pos=n,g=m,c=1,n=d
इव इव pos=i
बल बल pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=1,n=d