Original

अन्ये च रथिनः शूरा भीमसेनधनंजयौ ।विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ॥ १० ॥

Segmented

अन्ये च रथिनः शूरा भीमसेन-धनंजयौ विव्यधुः निशितैः बाणै रुक्म-पुङ्खैः अजिह्मगैः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
रथिनः रथिन् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणै बाण pos=n,g=m,c=3,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p