Original

संजय उवाच ।अर्जुनस्तु रणे शल्यं यतमानं महारथम् ।छादयामास समरे शरैः संनतपर्वभिः ॥ १ ॥

Segmented

संजय उवाच अर्जुनः तु रणे शल्यम् यतमानम् महा-रथम् छादयामास समरे शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p