Original

तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप ।द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति ॥ ६ ॥

Segmented

तथा त्रीणि सहस्राणि त्रेतायाम् मनुज-अधिपैः द्वि-सहस्रम् द्वापरे तु शते तिष्ठति संप्रति

Analysis

Word Lemma Parse
तथा तथा pos=i
त्रीणि त्रि pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
द्वि द्वि pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
द्वापरे द्वापर pos=n,g=m,c=7,n=s
तु तु pos=i
शते शत pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
संप्रति सम्प्रति pos=i