Original

चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम ।आयुःसंख्या कृतयुगे संख्याता राजसत्तम ॥ ५ ॥

Segmented

चत्वारि च सहस्राणि वर्षाणाम् कुरु-सत्तम आयुः-संख्या कृत-युगे संख्याता राज-सत्तम

Analysis

Word Lemma Parse
चत्वारि चतुर् pos=n,g=n,c=1,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
आयुः आयुस् pos=n,comp=y
संख्या संख्या pos=n,g=f,c=1,n=s
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
संख्याता संख्या pos=va,g=f,c=1,n=s,f=part
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s