Original

पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो ।संक्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ॥ ४ ॥

Segmented

पूर्वम् कृत-युगम् नाम ततस् त्रेता-युगम् विभो संक्षेपाद् द्वापरस्य अथ ततः पुष्यम् प्रवर्तते

Analysis

Word Lemma Parse
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
कृत कृत pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
नाम नाम pos=i
ततस् ततस् pos=i
त्रेता त्रेता pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
संक्षेपाद् संक्षेप pos=n,g=m,c=5,n=s
द्वापरस्य द्वापर pos=n,g=m,c=6,n=s
अथ अथ pos=i
ततः ततस् pos=i
पुष्यम् पुष्य pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat