Original

संजय उवाच ।चत्वारि भारते वर्षे युगानि भरतर्षभ ।कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ॥ ३ ॥

Segmented

संजय उवाच चत्वारि भारते वर्षे युगानि भरत-ऋषभ कृतम् त्रेता द्वापरम् च पुष्यम् च कुरु-वर्धन

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चत्वारि चतुर् pos=n,g=n,c=1,n=p
भारते भारत pos=n,g=n,c=7,n=s
वर्षे वर्ष pos=n,g=n,c=7,n=s
युगानि युग pos=n,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कृतम् कृत pos=n,g=n,c=1,n=s
त्रेता त्रेता pos=n,g=f,c=1,n=s
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
pos=i
पुष्यम् पुष्य pos=n,g=n,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s