Original

संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप ।गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥ १४ ॥

Segmented

संक्षेपो वर्तते राजन् द्वापरे अस्मिन् नराधिपैः गुण-उत्तरम् हैमवतम् हरिवर्षम् ततः परम्

Analysis

Word Lemma Parse
संक्षेपो संक्षेप pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
द्वापरे द्वापर pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
नराधिपैः नराधिप pos=n,g=m,c=8,n=s
गुण गुण pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
हैमवतम् हैमवत pos=n,g=n,c=1,n=s
हरिवर्षम् हरिवर्ष pos=n,g=n,c=1,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s